स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असिष्वदत् / असिष्वदद्
असिष्वदताम्
असिष्वदन्
मध्यम
असिष्वदः
असिष्वदतम्
असिष्वदत
उत्तम
असिष्वदम्
असिष्वदाव
असिष्वदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिष्वदत
असिष्वदेताम्
असिष्वदन्त
मध्यम
असिष्वदथाः
असिष्वदेथाम्
असिष्वदध्वम्
उत्तम
असिष्वदे
असिष्वदावहि
असिष्वदामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वादि
अस्वादिषाताम् / अस्वादयिषाताम्
अस्वादिषत / अस्वादयिषत
मध्यम
अस्वादिष्ठाः / अस्वादयिष्ठाः
अस्वादिषाथाम् / अस्वादयिषाथाम्
अस्वादिढ्वम् / अस्वादयिढ्वम् / अस्वादयिध्वम्
उत्तम
अस्वादिषि / अस्वादयिषि
अस्वादिष्वहि / अस्वादयिष्वहि
अस्वादिष्महि / अस्वादयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः