स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चकार / स्वादयांचकार / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चक्रतुः / स्वादयांचक्रतुः / स्वादयाम्बभूवतुः / स्वादयांबभूवतुः / स्वादयामासतुः
स्वादयाञ्चक्रुः / स्वादयांचक्रुः / स्वादयाम्बभूवुः / स्वादयांबभूवुः / स्वादयामासुः
मध्यम
स्वादयाञ्चकर्थ / स्वादयांचकर्थ / स्वादयाम्बभूविथ / स्वादयांबभूविथ / स्वादयामासिथ
स्वादयाञ्चक्रथुः / स्वादयांचक्रथुः / स्वादयाम्बभूवथुः / स्वादयांबभूवथुः / स्वादयामासथुः
स्वादयाञ्चक्र / स्वादयांचक्र / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
उत्तम
स्वादयाञ्चकर / स्वादयांचकर / स्वादयाञ्चकार / स्वादयांचकार / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चकृव / स्वादयांचकृव / स्वादयाम्बभूविव / स्वादयांबभूविव / स्वादयामासिव
स्वादयाञ्चकृम / स्वादयांचकृम / स्वादयाम्बभूविम / स्वादयांबभूविम / स्वादयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चक्राते / स्वादयांचक्राते / स्वादयाम्बभूवतुः / स्वादयांबभूवतुः / स्वादयामासतुः
स्वादयाञ्चक्रिरे / स्वादयांचक्रिरे / स्वादयाम्बभूवुः / स्वादयांबभूवुः / स्वादयामासुः
मध्यम
स्वादयाञ्चकृषे / स्वादयांचकृषे / स्वादयाम्बभूविथ / स्वादयांबभूविथ / स्वादयामासिथ
स्वादयाञ्चक्राथे / स्वादयांचक्राथे / स्वादयाम्बभूवथुः / स्वादयांबभूवथुः / स्वादयामासथुः
स्वादयाञ्चकृढ्वे / स्वादयांचकृढ्वे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
उत्तम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चकृवहे / स्वादयांचकृवहे / स्वादयाम्बभूविव / स्वादयांबभूविव / स्वादयामासिव
स्वादयाञ्चकृमहे / स्वादयांचकृमहे / स्वादयाम्बभूविम / स्वादयांबभूविम / स्वादयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चक्राते / स्वादयांचक्राते / स्वादयाम्बभूवाते / स्वादयांबभूवाते / स्वादयामासाते
स्वादयाञ्चक्रिरे / स्वादयांचक्रिरे / स्वादयाम्बभूविरे / स्वादयांबभूविरे / स्वादयामासिरे
मध्यम
स्वादयाञ्चकृषे / स्वादयांचकृषे / स्वादयाम्बभूविषे / स्वादयांबभूविषे / स्वादयामासिषे
स्वादयाञ्चक्राथे / स्वादयांचक्राथे / स्वादयाम्बभूवाथे / स्वादयांबभूवाथे / स्वादयामासाथे
स्वादयाञ्चकृढ्वे / स्वादयांचकृढ्वे / स्वादयाम्बभूविध्वे / स्वादयांबभूविध्वे / स्वादयाम्बभूविढ्वे / स्वादयांबभूविढ्वे / स्वादयामासिध्वे
उत्तम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चकृवहे / स्वादयांचकृवहे / स्वादयाम्बभूविवहे / स्वादयांबभूविवहे / स्वादयामासिवहे
स्वादयाञ्चकृमहे / स्वादयांचकृमहे / स्वादयाम्बभूविमहे / स्वादयांबभूविमहे / स्वादयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः