स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वादयत् / अस्वादयद्
अस्वादयताम्
अस्वादयन्
मध्यम
अस्वादयः
अस्वादयतम्
अस्वादयत
उत्तम
अस्वादयम्
अस्वादयाव
अस्वादयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वादयत
अस्वादयेताम्
अस्वादयन्त
मध्यम
अस्वादयथाः
अस्वादयेथाम्
अस्वादयध्वम्
उत्तम
अस्वादये
अस्वादयावहि
अस्वादयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वाद्यत
अस्वाद्येताम्
अस्वाद्यन्त
मध्यम
अस्वाद्यथाः
अस्वाद्येथाम्
अस्वाद्यध्वम्
उत्तम
अस्वाद्ये
अस्वाद्यावहि
अस्वाद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः