स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वाद्यात् / स्वाद्याद्
स्वाद्यास्ताम्
स्वाद्यासुः
मध्यम
स्वाद्याः
स्वाद्यास्तम्
स्वाद्यास्त
उत्तम
स्वाद्यासम्
स्वाद्यास्व
स्वाद्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वादयिषीष्ट
स्वादयिषीयास्ताम्
स्वादयिषीरन्
मध्यम
स्वादयिषीष्ठाः
स्वादयिषीयास्थाम्
स्वादयिषीढ्वम् / स्वादयिषीध्वम्
उत्तम
स्वादयिषीय
स्वादयिषीवहि
स्वादयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वादिषीष्ट / स्वादयिषीष्ट
स्वादिषीयास्ताम् / स्वादयिषीयास्ताम्
स्वादिषीरन् / स्वादयिषीरन्
मध्यम
स्वादिषीष्ठाः / स्वादयिषीष्ठाः
स्वादिषीयास्थाम् / स्वादयिषीयास्थाम्
स्वादिषीध्वम् / स्वादयिषीढ्वम् / स्वादयिषीध्वम्
उत्तम
स्वादिषीय / स्वादयिषीय
स्वादिषीवहि / स्वादयिषीवहि
स्वादिषीमहि / स्वादयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः