स्रोक् + सन् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असुस्रोकिषिष्यत
असुस्रोकिषिष्येताम्
असुस्रोकिषिष्यन्त
मध्यम
असुस्रोकिषिष्यथाः
असुस्रोकिषिष्येथाम्
असुस्रोकिषिष्यध्वम्
उत्तम
असुस्रोकिषिष्ये
असुस्रोकिषिष्यावहि
असुस्रोकिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असुस्रोकिषिष्यत
असुस्रोकिषिष्येताम्
असुस्रोकिषिष्यन्त
मध्यम
असुस्रोकिषिष्यथाः
असुस्रोकिषिष्येथाम्
असुस्रोकिषिष्यध्वम्
उत्तम
असुस्रोकिषिष्ये
असुस्रोकिषिष्यावहि
असुस्रोकिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः