स्रेक् + णिच् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्रेकयिष्यत् / अस्रेकयिष्यद्
अस्रेकयिष्यताम्
अस्रेकयिष्यन्
मध्यम
अस्रेकयिष्यः
अस्रेकयिष्यतम्
अस्रेकयिष्यत
उत्तम
अस्रेकयिष्यम्
अस्रेकयिष्याव
अस्रेकयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्रेकयिष्यत
अस्रेकयिष्येताम्
अस्रेकयिष्यन्त
मध्यम
अस्रेकयिष्यथाः
अस्रेकयिष्येथाम्
अस्रेकयिष्यध्वम्
उत्तम
अस्रेकयिष्ये
अस्रेकयिष्यावहि
अस्रेकयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्रेकिष्यत / अस्रेकयिष्यत
अस्रेकिष्येताम् / अस्रेकयिष्येताम्
अस्रेकिष्यन्त / अस्रेकयिष्यन्त
मध्यम
अस्रेकिष्यथाः / अस्रेकयिष्यथाः
अस्रेकिष्येथाम् / अस्रेकयिष्येथाम्
अस्रेकिष्यध्वम् / अस्रेकयिष्यध्वम्
उत्तम
अस्रेकिष्ये / अस्रेकयिष्ये
अस्रेकिष्यावहि / अस्रेकयिष्यावहि
अस्रेकिष्यामहि / अस्रेकयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः