स्रङ्क् + सन् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्रङ्किषताम्
सिस्रङ्किषेताम्
सिस्रङ्किषन्ताम्
मध्यम
सिस्रङ्किषस्व
सिस्रङ्किषेथाम्
सिस्रङ्किषध्वम्
उत्तम
सिस्रङ्किषै
सिस्रङ्किषावहै
सिस्रङ्किषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्रङ्किष्यताम्
सिस्रङ्किष्येताम्
सिस्रङ्किष्यन्ताम्
मध्यम
सिस्रङ्किष्यस्व
सिस्रङ्किष्येथाम्
सिस्रङ्किष्यध्वम्
उत्तम
सिस्रङ्किष्यै
सिस्रङ्किष्यावहै
सिस्रङ्किष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः