स्मृ धातुरूपाणि - लोट् लकारः

स्मृ चिन्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्मरतात् / स्मरताद् / स्मरतु
स्मरताम्
स्मरन्तु
मध्यम
स्मरतात् / स्मरताद् / स्मर
स्मरतम्
स्मरत
उत्तम
स्मराणि
स्मराव
स्मराम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मर्यताम्
स्मर्येताम्
स्मर्यन्ताम्
मध्यम
स्मर्यस्व
स्मर्येथाम्
स्मर्यध्वम्
उत्तम
स्मर्यै
स्मर्यावहै
स्मर्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः