स्मृ धातुरूपाणि - लुङ् लकारः

स्मृ चिन्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्मार्षीत् / अस्मार्षीद्
अस्मार्ष्टाम्
अस्मार्षुः
मध्यम
अस्मार्षीः
अस्मार्ष्टम्
अस्मार्ष्ट
उत्तम
अस्मार्षम्
अस्मार्ष्व
अस्मार्ष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्मारि
अस्मारिषाताम् / अस्मरिषाताम् / अस्मृषाताम्
अस्मारिषत / अस्मरिषत / अस्मृषत
मध्यम
अस्मारिष्ठाः / अस्मरिष्ठाः / अस्मृथाः
अस्मारिषाथाम् / अस्मरिषाथाम् / अस्मृषाथाम्
अस्मारिढ्वम् / अस्मारिध्वम् / अस्मरिढ्वम् / अस्मरिध्वम् / अस्मृढ्वम्
उत्तम
अस्मारिषि / अस्मरिषि / अस्मृषि
अस्मारिष्वहि / अस्मरिष्वहि / अस्मृष्वहि
अस्मारिष्महि / अस्मरिष्महि / अस्मृष्महि
 


सनादि प्रत्ययाः

उपसर्गाः