स्मृ धातुरूपाणि - लङ् लकारः

स्मृ चिन्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्मरत् / अस्मरद्
अस्मरताम्
अस्मरन्
मध्यम
अस्मरः
अस्मरतम्
अस्मरत
उत्तम
अस्मरम्
अस्मराव
अस्मराम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्मर्यत
अस्मर्येताम्
अस्मर्यन्त
मध्यम
अस्मर्यथाः
अस्मर्येथाम्
अस्मर्यध्वम्
उत्तम
अस्मर्ये
अस्मर्यावहि
अस्मर्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः