स्मृ धातुरूपाणि - आशीर्लिङ् लकारः

स्मृ चिन्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्मर्यात् / स्मर्याद्
स्मर्यास्ताम्
स्मर्यासुः
मध्यम
स्मर्याः
स्मर्यास्तम्
स्मर्यास्त
उत्तम
स्मर्यासम्
स्मर्यास्व
स्मर्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्मारिषीष्ट / स्मरिषीष्ट / स्मृषीष्ट
स्मारिषीयास्ताम् / स्मरिषीयास्ताम् / स्मृषीयास्ताम्
स्मारिषीरन् / स्मरिषीरन् / स्मृषीरन्
मध्यम
स्मारिषीष्ठाः / स्मरिषीष्ठाः / स्मृषीष्ठाः
स्मारिषीयास्थाम् / स्मरिषीयास्थाम् / स्मृषीयास्थाम्
स्मारिषीढ्वम् / स्मारिषीध्वम् / स्मरिषीढ्वम् / स्मरिषीध्वम् / स्मृषीढ्वम्
उत्तम
स्मारिषीय / स्मरिषीय / स्मृषीय
स्मारिषीवहि / स्मरिषीवहि / स्मृषीवहि
स्मारिषीमहि / स्मरिषीमहि / स्मृषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः