स्पृह धातुरूपाणि - लिट् लकारः

स्पृह ईप्सायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्रतुः / स्पृहयांचक्रतुः / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रुः / स्पृहयांचक्रुः / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकर्थ / स्पृहयांचकर्थ / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्रथुः / स्पृहयांचक्रथुः / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चक्र / स्पृहयांचक्र / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चकर / स्पृहयांचकर / स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृव / स्पृहयांचकृव / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृम / स्पृहयांचकृम / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवाते / स्पृहयांबभूवाते / स्पृहयामासाते
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूविरे / स्पृहयांबभूविरे / स्पृहयामासिरे
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविषे / स्पृहयांबभूविषे / स्पृहयामासिषे
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवाथे / स्पृहयांबभूवाथे / स्पृहयामासाथे
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूविध्वे / स्पृहयांबभूविध्वे / स्पृहयाम्बभूविढ्वे / स्पृहयांबभूविढ्वे / स्पृहयामासिध्वे
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविवहे / स्पृहयांबभूविवहे / स्पृहयामासिवहे
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविमहे / स्पृहयांबभूविमहे / स्पृहयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः