स्पृह धातुरूपाणि - आशीर्लिङ् लकारः

स्पृह ईप्सायाम् - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पृह्यात् / स्पृह्याद्
स्पृह्यास्ताम्
स्पृह्यासुः
मध्यम
स्पृह्याः
स्पृह्यास्तम्
स्पृह्यास्त
उत्तम
स्पृह्यासम्
स्पृह्यास्व
स्पृह्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहयिषीष्ट
स्पृहयिषीयास्ताम्
स्पृहयिषीरन्
मध्यम
स्पृहयिषीष्ठाः
स्पृहयिषीयास्थाम्
स्पृहयिषीढ्वम् / स्पृहयिषीध्वम्
उत्तम
स्पृहयिषीय
स्पृहयिषीवहि
स्पृहयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पृहिषीष्ट / स्पृहयिषीष्ट
स्पृहिषीयास्ताम् / स्पृहयिषीयास्ताम्
स्पृहिषीरन् / स्पृहयिषीरन्
मध्यम
स्पृहिषीष्ठाः / स्पृहयिषीष्ठाः
स्पृहिषीयास्थाम् / स्पृहयिषीयास्थाम्
स्पृहिषीढ्वम् / स्पृहिषीध्वम् / स्पृहयिषीढ्वम् / स्पृहयिषीध्वम्
उत्तम
स्पृहिषीय / स्पृहयिषीय
स्पृहिषीवहि / स्पृहयिषीवहि
स्पृहिषीमहि / स्पृहयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः