स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्त्येयात् / स्त्येयाद् / स्त्यायात् / स्त्यायाद्
स्त्येयास्ताम् / स्त्यायास्ताम्
स्त्येयासुः / स्त्यायासुः
मध्यम
स्त्येयाः / स्त्यायाः
स्त्येयास्तम् / स्त्यायास्तम्
स्त्येयास्त / स्त्यायास्त
उत्तम
स्त्येयासम् / स्त्यायासम्
स्त्येयास्व / स्त्यायास्व
स्त्येयास्म / स्त्यायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्त्यायिषीष्ट / स्त्येषीष्ट / स्त्यासीष्ट
स्त्यायिषीयास्ताम् / स्त्येषीयास्ताम् / स्त्यासीयास्ताम्
स्त्यायिषीरन् / स्त्येषीरन् / स्त्यासीरन्
मध्यम
स्त्यायिषीष्ठाः / स्त्येषीष्ठाः / स्त्यासीष्ठाः
स्त्यायिषीयास्थाम् / स्त्येषीयास्थाम् / स्त्यासीयास्थाम्
स्त्यायिषीढ्वम् / स्त्यायिषीध्वम् / स्त्येषीढ्वम् / स्त्यासीध्वम्
उत्तम
स्त्यायिषीय / स्त्येषीय / स्त्यासीय
स्त्यायिषीवहि / स्त्येषीवहि / स्त्यासीवहि
स्त्यायिषीमहि / स्त्येषीमहि / स्त्यासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः