स्तुच् + सन् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुस्तुचिषते / तुस्तोचिषते
तुस्तुचिषेते / तुस्तोचिषेते
तुस्तुचिषन्ते / तुस्तोचिषन्ते
मध्यम
तुस्तुचिषसे / तुस्तोचिषसे
तुस्तुचिषेथे / तुस्तोचिषेथे
तुस्तुचिषध्वे / तुस्तोचिषध्वे
उत्तम
तुस्तुचिषे / तुस्तोचिषे
तुस्तुचिषावहे / तुस्तोचिषावहे
तुस्तुचिषामहे / तुस्तोचिषामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुस्तुचिष्यते / तुस्तोचिष्यते
तुस्तुचिष्येते / तुस्तोचिष्येते
तुस्तुचिष्यन्ते / तुस्तोचिष्यन्ते
मध्यम
तुस्तुचिष्यसे / तुस्तोचिष्यसे
तुस्तुचिष्येथे / तुस्तोचिष्येथे
तुस्तुचिष्यध्वे / तुस्तोचिष्यध्वे
उत्तम
तुस्तुचिष्ये / तुस्तोचिष्ये
तुस्तुचिष्यावहे / तुस्तोचिष्यावहे
तुस्तुचिष्यामहे / तुस्तोचिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः