स्तन् धातुरूपाणि - ष्टनँ शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तनतात् / स्तनताद् / स्तनतु
स्तनताम्
स्तनन्तु
मध्यम
स्तनतात् / स्तनताद् / स्तन
स्तनतम्
स्तनत
उत्तम
स्तनानि
स्तनाव
स्तनाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तन्यताम्
स्तन्येताम्
स्तन्यन्ताम्
मध्यम
स्तन्यस्व
स्तन्येथाम्
स्तन्यध्वम्
उत्तम
स्तन्यै
स्तन्यावहै
स्तन्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः