स्तन् धातुरूपाणि - ष्टनँ शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तस्तान
तस्तनतुः
तस्तनुः
मध्यम
तस्तनिथ
तस्तनथुः
तस्तन
उत्तम
तस्तन / तस्तान
तस्तनिव
तस्तनिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तस्तने
तस्तनाते
तस्तनिरे
मध्यम
तस्तनिषे
तस्तनाथे
तस्तनिध्वे
उत्तम
तस्तने
तस्तनिवहे
तस्तनिमहे
 


सनादि प्रत्ययाः

उपसर्गाः