स्तन् धातुरूपाणि - ष्टनँ शब्दे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्तनति
स्तनतः
स्तनन्ति
मध्यम
स्तनसि
स्तनथः
स्तनथ
उत्तम
स्तनामि
स्तनावः
स्तनामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्तन्यते
स्तन्येते
स्तन्यन्ते
मध्यम
स्तन्यसे
स्तन्येथे
स्तन्यध्वे
उत्तम
स्तन्ये
स्तन्यावहे
स्तन्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः