स्तन् धातुरूपाणि - ष्टनँ शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्तनत् / अस्तनद्
अस्तनताम्
अस्तनन्
मध्यम
अस्तनः
अस्तनतम्
अस्तनत
उत्तम
अस्तनम्
अस्तनाव
अस्तनाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्तन्यत
अस्तन्येताम्
अस्तन्यन्त
मध्यम
अस्तन्यथाः
अस्तन्येथाम्
अस्तन्यध्वम्
उत्तम
अस्तन्ये
अस्तन्यावहि
अस्तन्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः