स्तक् धातुरूपाणि - ष्टकँ प्रतिघाते प्रतीघाते - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तस्ताक
तस्तकतुः
तस्तकुः
मध्यम
तस्तकिथ
तस्तकथुः
तस्तक
उत्तम
तस्तक / तस्ताक
तस्तकिव
तस्तकिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तस्तके
तस्तकाते
तस्तकिरे
मध्यम
तस्तकिषे
तस्तकाथे
तस्तकिध्वे
उत्तम
तस्तके
तस्तकिवहे
तस्तकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः