स्खद् धातुरूपाणि - स्खदँ स्खदने स्खदिर् अवपरिभ्यां च न मित् १९५४ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्खदते
स्खदेते
स्खदन्ते
मध्यम
स्खदसे
स्खदेथे
स्खदध्वे
उत्तम
स्खदे
स्खदावहे
स्खदामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्खद्यते
स्खद्येते
स्खद्यन्ते
मध्यम
स्खद्यसे
स्खद्येथे
स्खद्यध्वे
उत्तम
स्खद्ये
स्खद्यावहे
स्खद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः