स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्कभ्नुयात् / स्कभ्नुयाद् / स्कभ्नीयात् / स्कभ्नीयाद्
स्कभ्नुयाताम् / स्कभ्नीयाताम्
स्कभ्नुयुः / स्कभ्नीयुः
मध्यम
स्कभ्नुयाः / स्कभ्नीयाः
स्कभ्नुयातम् / स्कभ्नीयातम्
स्कभ्नुयात / स्कभ्नीयात
उत्तम
स्कभ्नुयाम् / स्कभ्नीयाम्
स्कभ्नुयाव / स्कभ्नीयाव
स्कभ्नुयाम / स्कभ्नीयाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्कभ्येत
स्कभ्येयाताम्
स्कभ्येरन्
मध्यम
स्कभ्येथाः
स्कभ्येयाथाम्
स्कभ्येध्वम्
उत्तम
स्कभ्येय
स्कभ्येवहि
स्कभ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः