स्कम्भ् धातुरूपाणि - स्कम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नोतु / स्कभ्नातु
स्कभ्नुताम् / स्कभ्नीताम्
स्कभ्नुवन्तु / स्कभ्नन्तु
मध्यम
स्कभ्नुतात् / स्कभ्नुताद् / स्कभ्नीतात् / स्कभ्नीताद् / स्कभ्नुहि / स्कभान
स्कभ्नुतम् / स्कभ्नीतम्
स्कभ्नुत / स्कभ्नीत
उत्तम
स्कभ्नवानि / स्कभ्नानि
स्कभ्नवाव / स्कभ्नाव
स्कभ्नवाम / स्कभ्नाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्कभ्यताम्
स्कभ्येताम्
स्कभ्यन्ताम्
मध्यम
स्कभ्यस्व
स्कभ्येथाम्
स्कभ्यध्वम्
उत्तम
स्कभ्यै
स्कभ्यावहै
स्कभ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः