सूत्र धातुरूपाणि - लृङ् लकारः

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रयिष्यत् / असूत्रयिष्यद्
असूत्रयिष्यताम्
असूत्रयिष्यन्
मध्यम
असूत्रयिष्यः
असूत्रयिष्यतम्
असूत्रयिष्यत
उत्तम
असूत्रयिष्यम्
असूत्रयिष्याव
असूत्रयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रयिष्यत
असूत्रयिष्येताम्
असूत्रयिष्यन्त
मध्यम
असूत्रयिष्यथाः
असूत्रयिष्येथाम्
असूत्रयिष्यध्वम्
उत्तम
असूत्रयिष्ये
असूत्रयिष्यावहि
असूत्रयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रिष्यत / असूत्रयिष्यत
असूत्रिष्येताम् / असूत्रयिष्येताम्
असूत्रिष्यन्त / असूत्रयिष्यन्त
मध्यम
असूत्रिष्यथाः / असूत्रयिष्यथाः
असूत्रिष्येथाम् / असूत्रयिष्येथाम्
असूत्रिष्यध्वम् / असूत्रयिष्यध्वम्
उत्तम
असूत्रिष्ये / असूत्रयिष्ये
असूत्रिष्यावहि / असूत्रयिष्यावहि
असूत्रिष्यामहि / असूत्रयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः