सूत्र धातुरूपाणि - लुङ् लकारः

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असुसूत्रत् / असुसूत्रद्
असुसूत्रताम्
असुसूत्रन्
मध्यम
असुसूत्रः
असुसूत्रतम्
असुसूत्रत
उत्तम
असुसूत्रम्
असुसूत्राव
असुसूत्राम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असुसूत्रत
असुसूत्रेताम्
असुसूत्रन्त
मध्यम
असुसूत्रथाः
असुसूत्रेथाम्
असुसूत्रध्वम्
उत्तम
असुसूत्रे
असुसूत्रावहि
असुसूत्रामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रि
असूत्रिषाताम् / असूत्रयिषाताम्
असूत्रिषत / असूत्रयिषत
मध्यम
असूत्रिष्ठाः / असूत्रयिष्ठाः
असूत्रिषाथाम् / असूत्रयिषाथाम्
असूत्रिढ्वम् / असूत्रिध्वम् / असूत्रयिढ्वम् / असूत्रयिध्वम्
उत्तम
असूत्रिषि / असूत्रयिषि
असूत्रिष्वहि / असूत्रयिष्वहि
असूत्रिष्महि / असूत्रयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः