सूत्र धातुरूपाणि - लङ् लकारः

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रयत् / असूत्रयद्
असूत्रयताम्
असूत्रयन्
मध्यम
असूत्रयः
असूत्रयतम्
असूत्रयत
उत्तम
असूत्रयम्
असूत्रयाव
असूत्रयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असूत्रयत
असूत्रयेताम्
असूत्रयन्त
मध्यम
असूत्रयथाः
असूत्रयेथाम्
असूत्रयध्वम्
उत्तम
असूत्रये
असूत्रयावहि
असूत्रयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असूत्र्यत
असूत्र्येताम्
असूत्र्यन्त
मध्यम
असूत्र्यथाः
असूत्र्येथाम्
असूत्र्यध्वम्
उत्तम
असूत्र्ये
असूत्र्यावहि
असूत्र्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः