सूत्र धातुरूपाणि - आशीर्लिङ् लकारः

सूत्र वेष्टने विमोचन इत्यन्ये - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सूत्र्यात् / सूत्र्याद्
सूत्र्यास्ताम्
सूत्र्यासुः
मध्यम
सूत्र्याः
सूत्र्यास्तम्
सूत्र्यास्त
उत्तम
सूत्र्यासम्
सूत्र्यास्व
सूत्र्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सूत्रयिषीष्ट
सूत्रयिषीयास्ताम्
सूत्रयिषीरन्
मध्यम
सूत्रयिषीष्ठाः
सूत्रयिषीयास्थाम्
सूत्रयिषीढ्वम् / सूत्रयिषीध्वम्
उत्तम
सूत्रयिषीय
सूत्रयिषीवहि
सूत्रयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सूत्रिषीष्ट / सूत्रयिषीष्ट
सूत्रिषीयास्ताम् / सूत्रयिषीयास्ताम्
सूत्रिषीरन् / सूत्रयिषीरन्
मध्यम
सूत्रिषीष्ठाः / सूत्रयिषीष्ठाः
सूत्रिषीयास्थाम् / सूत्रयिषीयास्थाम्
सूत्रिषीढ्वम् / सूत्रिषीध्वम् / सूत्रयिषीढ्वम् / सूत्रयिषीध्वम्
उत्तम
सूत्रिषीय / सूत्रयिषीय
सूत्रिषीवहि / सूत्रयिषीवहि
सूत्रिषीमहि / सूत्रयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः