सु धातुरूपाणि - षु प्रसवसैश्वर्ययोः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सवतात् / सवताद् / सवतु
सवताम्
सवन्तु
मध्यम
सवतात् / सवताद् / सव
सवतम्
सवत
उत्तम
सवानि
सवाव
सवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सूयताम्
सूयेताम्
सूयन्ताम्
मध्यम
सूयस्व
सूयेथाम्
सूयध्वम्
उत्तम
सूयै
सूयावहै
सूयामहै
 


सनादि प्रत्ययाः

उपसर्गाः