सु + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्रङ्किष्यत
स्वस्रङ्किष्येताम्
स्वस्रङ्किष्यन्त
मध्यम
स्वस्रङ्किष्यथाः
स्वस्रङ्किष्येथाम्
स्वस्रङ्किष्यध्वम्
उत्तम
स्वस्रङ्किष्ये
स्वस्रङ्किष्यावहि
स्वस्रङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्रङ्किष्यत
स्वस्रङ्किष्येताम्
स्वस्रङ्किष्यन्त
मध्यम
स्वस्रङ्किष्यथाः
स्वस्रङ्किष्येथाम्
स्वस्रङ्किष्यध्वम्
उत्तम
स्वस्रङ्किष्ये
स्वस्रङ्किष्यावहि
स्वस्रङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः