सु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वलङ्घत् / स्वलङ्घद्
स्वलङ्घताम्
स्वलङ्घन्
मध्यम
स्वलङ्घः
स्वलङ्घतम्
स्वलङ्घत
उत्तम
स्वलङ्घम्
स्वलङ्घाव
स्वलङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वलङ्घ्यत
स्वलङ्घ्येताम्
स्वलङ्घ्यन्त
मध्यम
स्वलङ्घ्यथाः
स्वलङ्घ्येथाम्
स्वलङ्घ्यध्वम्
उत्तम
स्वलङ्घ्ये
स्वलङ्घ्यावहि
स्वलङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः