सु + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वमन्थिष्यत् / स्वमन्थिष्यद्
स्वमन्थिष्यताम्
स्वमन्थिष्यन्
मध्यम
स्वमन्थिष्यः
स्वमन्थिष्यतम्
स्वमन्थिष्यत
उत्तम
स्वमन्थिष्यम्
स्वमन्थिष्याव
स्वमन्थिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमन्थिष्यत
स्वमन्थिष्येताम्
स्वमन्थिष्यन्त
मध्यम
स्वमन्थिष्यथाः
स्वमन्थिष्येथाम्
स्वमन्थिष्यध्वम्
उत्तम
स्वमन्थिष्ये
स्वमन्थिष्यावहि
स्वमन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः