सु + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमङ्घिष्ट
स्वमङ्घिषाताम्
स्वमङ्घिषत
मध्यम
स्वमङ्घिष्ठाः
स्वमङ्घिषाथाम्
स्वमङ्घिढ्वम्
उत्तम
स्वमङ्घिषि
स्वमङ्घिष्वहि
स्वमङ्घिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमङ्घि
स्वमङ्घिषाताम्
स्वमङ्घिषत
मध्यम
स्वमङ्घिष्ठाः
स्वमङ्घिषाथाम्
स्वमङ्घिढ्वम्
उत्तम
स्वमङ्घिषि
स्वमङ्घिष्वहि
स्वमङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः