सु + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वताकीत् / स्वताकीद् / स्वतकीत् / स्वतकीद्
स्वताकिष्टाम् / स्वतकिष्टाम्
स्वताकिषुः / स्वतकिषुः
मध्यम
स्वताकीः / स्वतकीः
स्वताकिष्टम् / स्वतकिष्टम्
स्वताकिष्ट / स्वतकिष्ट
उत्तम
स्वताकिषम् / स्वतकिषम्
स्वताकिष्व / स्वतकिष्व
स्वताकिष्म / स्वतकिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वताकि
स्वतकिषाताम्
स्वतकिषत
मध्यम
स्वतकिष्ठाः
स्वतकिषाथाम्
स्वतकिढ्वम्
उत्तम
स्वतकिषि
स्वतकिष्वहि
स्वतकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः