सु + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वकखिष्यत् / स्वकखिष्यद्
स्वकखिष्यताम्
स्वकखिष्यन्
मध्यम
स्वकखिष्यः
स्वकखिष्यतम्
स्वकखिष्यत
उत्तम
स्वकखिष्यम्
स्वकखिष्याव
स्वकखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वकखिष्यत
स्वकखिष्येताम्
स्वकखिष्यन्त
मध्यम
स्वकखिष्यथाः
स्वकखिष्येथाम्
स्वकखिष्यध्वम्
उत्तम
स्वकखिष्ये
स्वकखिष्यावहि
स्वकखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः