सान्त्व् धातुरूपाणि - लृट् लकारः

षान्त्वँ सामप्रयोगे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्वयिष्यति
सान्त्वयिष्यतः
सान्त्वयिष्यन्ति
मध्यम
सान्त्वयिष्यसि
सान्त्वयिष्यथः
सान्त्वयिष्यथ
उत्तम
सान्त्वयिष्यामि
सान्त्वयिष्यावः
सान्त्वयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्वयिष्यते
सान्त्वयिष्येते
सान्त्वयिष्यन्ते
मध्यम
सान्त्वयिष्यसे
सान्त्वयिष्येथे
सान्त्वयिष्यध्वे
उत्तम
सान्त्वयिष्ये
सान्त्वयिष्यावहे
सान्त्वयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्विष्यते / सान्त्वयिष्यते
सान्त्विष्येते / सान्त्वयिष्येते
सान्त्विष्यन्ते / सान्त्वयिष्यन्ते
मध्यम
सान्त्विष्यसे / सान्त्वयिष्यसे
सान्त्विष्येथे / सान्त्वयिष्येथे
सान्त्विष्यध्वे / सान्त्वयिष्यध्वे
उत्तम
सान्त्विष्ये / सान्त्वयिष्ये
सान्त्विष्यावहे / सान्त्वयिष्यावहे
सान्त्विष्यामहे / सान्त्वयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः