सान्त्व् धातुरूपाणि - लृङ् लकारः

षान्त्वँ सामप्रयोगे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असान्त्वयिष्यत् / असान्त्वयिष्यद्
असान्त्वयिष्यताम्
असान्त्वयिष्यन्
मध्यम
असान्त्वयिष्यः
असान्त्वयिष्यतम्
असान्त्वयिष्यत
उत्तम
असान्त्वयिष्यम्
असान्त्वयिष्याव
असान्त्वयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असान्त्वयिष्यत
असान्त्वयिष्येताम्
असान्त्वयिष्यन्त
मध्यम
असान्त्वयिष्यथाः
असान्त्वयिष्येथाम्
असान्त्वयिष्यध्वम्
उत्तम
असान्त्वयिष्ये
असान्त्वयिष्यावहि
असान्त्वयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असान्त्विष्यत / असान्त्वयिष्यत
असान्त्विष्येताम् / असान्त्वयिष्येताम्
असान्त्विष्यन्त / असान्त्वयिष्यन्त
मध्यम
असान्त्विष्यथाः / असान्त्वयिष्यथाः
असान्त्विष्येथाम् / असान्त्वयिष्येथाम्
असान्त्विष्यध्वम् / असान्त्वयिष्यध्वम्
उत्तम
असान्त्विष्ये / असान्त्वयिष्ये
असान्त्विष्यावहि / असान्त्वयिष्यावहि
असान्त्विष्यामहि / असान्त्वयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः