सान्त्व् धातुरूपाणि - लुट् लकारः

षान्त्वँ सामप्रयोगे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्वयिता
सान्त्वयितारौ
सान्त्वयितारः
मध्यम
सान्त्वयितासि
सान्त्वयितास्थः
सान्त्वयितास्थ
उत्तम
सान्त्वयितास्मि
सान्त्वयितास्वः
सान्त्वयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्वयिता
सान्त्वयितारौ
सान्त्वयितारः
मध्यम
सान्त्वयितासे
सान्त्वयितासाथे
सान्त्वयिताध्वे
उत्तम
सान्त्वयिताहे
सान्त्वयितास्वहे
सान्त्वयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्विता / सान्त्वयिता
सान्त्वितारौ / सान्त्वयितारौ
सान्त्वितारः / सान्त्वयितारः
मध्यम
सान्त्वितासे / सान्त्वयितासे
सान्त्वितासाथे / सान्त्वयितासाथे
सान्त्विताध्वे / सान्त्वयिताध्वे
उत्तम
सान्त्विताहे / सान्त्वयिताहे
सान्त्वितास्वहे / सान्त्वयितास्वहे
सान्त्वितास्महे / सान्त्वयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः