सान्त्व् धातुरूपाणि - लुङ् लकारः

षान्त्वँ सामप्रयोगे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अससान्त्वत् / अससान्त्वद्
अससान्त्वताम्
अससान्त्वन्
मध्यम
अससान्त्वः
अससान्त्वतम्
अससान्त्वत
उत्तम
अससान्त्वम्
अससान्त्वाव
अससान्त्वाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अससान्त्वत
अससान्त्वेताम्
अससान्त्वन्त
मध्यम
अससान्त्वथाः
अससान्त्वेथाम्
अससान्त्वध्वम्
उत्तम
अससान्त्वे
अससान्त्वावहि
अससान्त्वामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असान्त्वि
असान्त्विषाताम् / असान्त्वयिषाताम्
असान्त्विषत / असान्त्वयिषत
मध्यम
असान्त्विष्ठाः / असान्त्वयिष्ठाः
असान्त्विषाथाम् / असान्त्वयिषाथाम्
असान्त्विढ्वम् / असान्त्विध्वम् / असान्त्वयिढ्वम् / असान्त्वयिध्वम्
उत्तम
असान्त्विषि / असान्त्वयिषि
असान्त्विष्वहि / असान्त्वयिष्वहि
असान्त्विष्महि / असान्त्वयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः