सान्त्व् धातुरूपाणि - आशीर्लिङ् लकारः

षान्त्वँ सामप्रयोगे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्व्यात् / सान्त्व्याद्
सान्त्व्यास्ताम्
सान्त्व्यासुः
मध्यम
सान्त्व्याः
सान्त्व्यास्तम्
सान्त्व्यास्त
उत्तम
सान्त्व्यासम्
सान्त्व्यास्व
सान्त्व्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्वयिषीष्ट
सान्त्वयिषीयास्ताम्
सान्त्वयिषीरन्
मध्यम
सान्त्वयिषीष्ठाः
सान्त्वयिषीयास्थाम्
सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
उत्तम
सान्त्वयिषीय
सान्त्वयिषीवहि
सान्त्वयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सान्त्विषीष्ट / सान्त्वयिषीष्ट
सान्त्विषीयास्ताम् / सान्त्वयिषीयास्ताम्
सान्त्विषीरन् / सान्त्वयिषीरन्
मध्यम
सान्त्विषीष्ठाः / सान्त्वयिषीष्ठाः
सान्त्विषीयास्थाम् / सान्त्वयिषीयास्थाम्
सान्त्विषीढ्वम् / सान्त्विषीध्वम् / सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
उत्तम
सान्त्विषीय / सान्त्वयिषीय
सान्त्विषीवहि / सान्त्वयिषीवहि
सान्त्विषीमहि / सान्त्वयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः