सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ससर्क्ष
ससर्क्षतुः
ससर्क्षुः
मध्यम
ससर्क्षिथ
ससर्क्षथुः
ससर्क्ष
उत्तम
ससर्क्ष
ससर्क्षिव
ससर्क्षिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ससर्क्षे
ससर्क्षाते
ससर्क्षिरे
मध्यम
ससर्क्षिषे
ससर्क्षाथे
ससर्क्षिध्वे
उत्तम
ससर्क्षे
ससर्क्षिवहे
ससर्क्षिमहे
 


सनादि प्रत्ययाः

उपसर्गाः