सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असर्क्षत् / असर्क्षद्
असर्क्षताम्
असर्क्षन्
मध्यम
असर्क्षः
असर्क्षतम्
असर्क्षत
उत्तम
असर्क्षम्
असर्क्षाव
असर्क्षाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असर्क्ष्यत
असर्क्ष्येताम्
असर्क्ष्यन्त
मध्यम
असर्क्ष्यथाः
असर्क्ष्येथाम्
असर्क्ष्यध्वम्
उत्तम
असर्क्ष्ये
असर्क्ष्यावहि
असर्क्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः