सम् धातुरूपाणि - षमँ अवैकल्ये वैकल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समतात् / समताद् / समतु
समताम्
समन्तु
मध्यम
समतात् / समताद् / सम
समतम्
समत
उत्तम
समानि
समाव
समाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्यताम्
सम्येताम्
सम्यन्ताम्
मध्यम
सम्यस्व
सम्येथाम्
सम्यध्वम्
उत्तम
सम्यै
सम्यावहै
सम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः