सम् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुस्कुन्दे / संचुस्कुन्दे
सञ्चुस्कुन्दाते / संचुस्कुन्दाते
सञ्चुस्कुन्दिरे / संचुस्कुन्दिरे
मध्यम
सञ्चुस्कुन्दिषे / संचुस्कुन्दिषे
सञ्चुस्कुन्दाथे / संचुस्कुन्दाथे
सञ्चुस्कुन्दिध्वे / संचुस्कुन्दिध्वे
उत्तम
सञ्चुस्कुन्दे / संचुस्कुन्दे
सञ्चुस्कुन्दिवहे / संचुस्कुन्दिवहे
सञ्चुस्कुन्दिमहे / संचुस्कुन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुस्कुन्दे / संचुस्कुन्दे
सञ्चुस्कुन्दाते / संचुस्कुन्दाते
सञ्चुस्कुन्दिरे / संचुस्कुन्दिरे
मध्यम
सञ्चुस्कुन्दिषे / संचुस्कुन्दिषे
सञ्चुस्कुन्दाथे / संचुस्कुन्दाथे
सञ्चुस्कुन्दिध्वे / संचुस्कुन्दिध्वे
उत्तम
सञ्चुस्कुन्दे / संचुस्कुन्दे
सञ्चुस्कुन्दिवहे / संचुस्कुन्दिवहे
सञ्चुस्कुन्दिमहे / संचुस्कुन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः