सम् + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समशुन्धत् / समशुन्धद्
समशुन्धताम्
समशुन्धन्
मध्यम
समशुन्धः
समशुन्धतम्
समशुन्धत
उत्तम
समशुन्धम्
समशुन्धाव
समशुन्धाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समशुध्यत
समशुध्येताम्
समशुध्यन्त
मध्यम
समशुध्यथाः
समशुध्येथाम्
समशुध्यध्वम्
उत्तम
समशुध्ये
समशुध्यावहि
समशुध्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः