सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथेत / संवेथेत
सव्ँवेथेयाताम् / संवेथेयाताम्
सव्ँवेथेरन् / संवेथेरन्
मध्यम
सव्ँवेथेथाः / संवेथेथाः
सव्ँवेथेयाथाम् / संवेथेयाथाम्
सव्ँवेथेध्वम् / संवेथेध्वम्
उत्तम
सव्ँवेथेय / संवेथेय
सव्ँवेथेवहि / संवेथेवहि
सव्ँवेथेमहि / संवेथेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथ्येत / संवेथ्येत
सव्ँवेथ्येयाताम् / संवेथ्येयाताम्
सव्ँवेथ्येरन् / संवेथ्येरन्
मध्यम
सव्ँवेथ्येथाः / संवेथ्येथाः
सव्ँवेथ्येयाथाम् / संवेथ्येयाथाम्
सव्ँवेथ्येध्वम् / संवेथ्येध्वम्
उत्तम
सव्ँवेथ्येय / संवेथ्येय
सव्ँवेथ्येवहि / संवेथ्येवहि
सव्ँवेथ्येमहि / संवेथ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः