सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथताम् / संवेथताम्
सव्ँवेथेताम् / संवेथेताम्
सव्ँवेथन्ताम् / संवेथन्ताम्
मध्यम
सव्ँवेथस्व / संवेथस्व
सव्ँवेथेथाम् / संवेथेथाम्
सव्ँवेथध्वम् / संवेथध्वम्
उत्तम
सव्ँवेथै / संवेथै
सव्ँवेथावहै / संवेथावहै
सव्ँवेथामहै / संवेथामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथ्यताम् / संवेथ्यताम्
सव्ँवेथ्येताम् / संवेथ्येताम्
सव्ँवेथ्यन्ताम् / संवेथ्यन्ताम्
मध्यम
सव्ँवेथ्यस्व / संवेथ्यस्व
सव्ँवेथ्येथाम् / संवेथ्येथाम्
सव्ँवेथ्यध्वम् / संवेथ्यध्वम्
उत्तम
सव्ँवेथ्यै / संवेथ्यै
सव्ँवेथ्यावहै / संवेथ्यावहै
सव्ँवेथ्यामहै / संवेथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः