सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
मध्यम
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
उत्तम
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
मध्यम
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
उत्तम
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः