सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिता / संवेथिता
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथितारः / संवेथितारः
मध्यम
सव्ँवेथितासे / संवेथितासे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथिताध्वे / संवेथिताध्वे
उत्तम
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथितास्महे / संवेथितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिता / संवेथिता
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथितारः / संवेथितारः
मध्यम
सव्ँवेथितासे / संवेथितासे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथिताध्वे / संवेथिताध्वे
उत्तम
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथितास्महे / संवेथितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः