सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँविवेथे / संविवेथे
सव्ँविवेथाते / संविवेथाते
सव्ँविवेथिरे / संविवेथिरे
मध्यम
सव्ँविवेथिषे / संविवेथिषे
सव्ँविवेथाथे / संविवेथाथे
सव्ँविवेथिध्वे / संविवेथिध्वे
उत्तम
सव्ँविवेथे / संविवेथे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँविवेथिमहे / संविवेथिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँविवेथे / संविवेथे
सव्ँविवेथाते / संविवेथाते
सव्ँविवेथिरे / संविवेथिरे
मध्यम
सव्ँविवेथिषे / संविवेथिषे
सव्ँविवेथाथे / संविवेथाथे
सव्ँविवेथिध्वे / संविवेथिध्वे
उत्तम
सव्ँविवेथे / संविवेथे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँविवेथिमहे / संविवेथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः