सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथते / संवेथते
सव्ँवेथेते / संवेथेते
सव्ँवेथन्ते / संवेथन्ते
मध्यम
सव्ँवेथसे / संवेथसे
सव्ँवेथेथे / संवेथेथे
सव्ँवेथध्वे / संवेथध्वे
उत्तम
सव्ँवेथे / संवेथे
सव्ँवेथावहे / संवेथावहे
सव्ँवेथामहे / संवेथामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथ्यते / संवेथ्यते
सव्ँवेथ्येते / संवेथ्येते
सव्ँवेथ्यन्ते / संवेथ्यन्ते
मध्यम
सव्ँवेथ्यसे / संवेथ्यसे
सव्ँवेथ्येथे / संवेथ्येथे
सव्ँवेथ्यध्वे / संवेथ्यध्वे
उत्तम
सव्ँवेथ्ये / संवेथ्ये
सव्ँवेथ्यावहे / संवेथ्यावहे
सव्ँवेथ्यामहे / संवेथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः